Monday 30 May 2011

stuti



श्री चंडिकायै नमः 
जय जय हो विश्व जननी |जय जय हो प्रणव रुपिणी|
जय जय दैत्य दलिनीमूळप्रकृती महामाये |
जय जय दश मुख विराजिनीजय जय अष्टादश भुजा धारिणी |
जय जय अष्ट भुजा कमल लोचनी  त्रय रुपात्मिका देवी |
तू  रूपे धरुनी अनेक | दुष्टासी शासन करिसी देख |
आणि निजभक्तासी रक्षक | होसी नारायणी तू |
त्रिप्रकाराची देवी जाणविश्वरूप सर्व आपण |
चंडीका  दुर्गा भद्रा म्हणोन |बहु नामे वर्णिती |
जय अखिलार्थदायक  भगवती | तव नाम स्मरण आणिता चित्ती |
सर्व विघ्नाची  होऊनी शांती | पुरती इष्ट मनोरथ |
ऐसा देवी तव महिमा | कळे वेदादिकासी सीमा | 
लीन होऊनी स्वये ब्रह्मा |तव चरणी स्थिरावला |
जय  जय अंबिके शंकर प्रिये | मूळप्रकृती महामाये | 
तव नाम स्मरणे संकट जाये | तृणअग्नीन्यायवत |
जय भवदुःख विनाशिके | भक्त पालके दुष्टातंके|
उत्पती स्थिती  संहारके | जय अंबे तुज नमो |
तू  अनंत अवतार धरुनी |दुष्ट जना करिसी शासन | 
आणि नीज दासाचे  रक्षण | आनंदे करिसी अंबे तू |
नमो देवी भवानीअखिल जगतत्रय जननी |
हरिहर ब्रह्मादी कालागुनी | इच्छा मात्रे  वर्तविसी |
आणि सृष्ठिचा  दुर्गम | चालविसी अनुक्रम | 
त्या तुज माये प्रमाणे | जगन माते सर्वदा |

No comments:

Post a Comment