Thursday 2 June 2011

Shiva krut Devi stuti


श्री शिव कृत दुर्गा स्तोत्रम्।
श्री महादेव उवाच 
रक्ष रक्ष महादेवि दुर्गे दुर्गति नाशिनि  मां भक्तंमनुरक्तं  शत्रु ग्रस्तं कृपामयि 
विष्णु माये महाभागे नारायणि सनातनि  ब्रह्मस्वरुपे परमे नित्यान्द्स्वरुपिणि॥
त्वं  ब्रह्मादिदेवानामंम्बिके  जगदम्बिके  त्वं साकारे  गुणतो निराकारे  निर्गु णात्॥
मायया पुरुषस्त्वं   मायया प्रकृतिः स्वयम्  तयोः परं ब्रह्म परं त्वं बिभर्ति सनातनि 
वेदानां जननि त्वं  सावित्री  परात्परा। वैकुण्ठे  महालाक्ष्मिः सर्वसंपत्स्वरुपिणी 
मर्त्यलक्ष्मीश्च क्षीरोदे कामिनी शेषशायीनः  स्वर्गेषु स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीश्च भूतले 
नागादिलक्ष्मीः पाताले गृहेषु गृहदेवता | सर्वशस्यस्वरूपा त्वं सर्वैश्वर्यविधायिनी 
रागाधिष्टातृदेवी त्वं ब्रह्मणश्च सरस्वती | प्राणानामधिदेवी त्वं कृष्णस्य परमात्मनः 
गोलोके  स्वयम् राधा श्रीकृष्णस्य वक्षसि | गोलोकाधिष्ठिता देवी वृन्दावनवने वने 
श्रीरासमण्डले रम्या वृन्दावनविनोदिनी | शतश्रुङ्गाधिदेवी त्वं नाम्ना चित्रवलीति  ||
दक्षकन्या कुत्र कल्पे कुत्र कल्पे  शैलजा | देवमातादितिस्त्वं  सर्वाधारा वसुन्धरा ||
त्वमेव गङ्गा तुलसि त्वं  स्वहा स्वधा सती | त्वदंशांशांशकलया सर्वदेवादि योषितः ||
स्त्रीरूपं चापिपुरुषं देवी त्वं  नपुंसकं | वृक्षाणां वृक्षरुपा त्वं सृष्टा चाङ्कुररूपिणी ||
वन्हौ  दाहिकाशक्तिर्जले शैत्य स्वरुपिणी | सूर्ये तेजः स्वरुपा  प्रभारूपा ||
गन्धरूपा  भूमौ  आकाशे शब्दरूपिणी | शोभास्वरुपा चन्द्रा  पद्म संघे  निश्चितं ||
सृष्टौ सृष्टिस्वरुपा  पालने परिपालिका | महामारी  संहारे जले  जलरुपिणी ||
क्षुत्वं दया त्वं निद्रा त्वं तृष्णा त्वं बुद्धिरूपिणी | तृष्टिस्त्वं चापि पुष्टिस्त्वं श्रद्धा त्वं  क्षमा स्वयं ||
शान्तिस्त्वं  स्वयं भ्रान्तिः कान्तिस्त्वं कीर्तिरेव  | लज्जा त्वं  तथा माया भुक्तिमुक्तिस्वरुपिणी ||
सर्वशक्तिस्वरुपा त्वं सर्वसंपत्प्रदायिनी | वेदेऽनिर्वचनीया त्वं त्वां  जानाति कश्चन ||
सहस्त्रवक्त्रस्त्वं स्तोतुं   शक्तः सुरेश्वरि | वेदा  शक्ताः को विद्वान   शक्ता सरस्वती ||
स्वयं विधाता शक्तो    विष्णुः सनातनः | किं स्तौमि पञ्चवक्त्रेण रणत्रस्तो महेश्वरि ||
                 कृपा कुरु महामाये मम शत्रुक्षयं कुरु |
               इति श्रीब्रह्मवैवर्ते शिवकृतं दुर्गास्तोत्रं संपूर्णं |  ( श्रीकृष्णजन्मखण्ड ८८ | १५ - ३५ \ )       

No comments:

Post a Comment