श्री शिव कृत दुर्गा स्तोत्रम्।
श्री महादेव उवाच
रक्ष रक्ष महादेवि दुर्गे दुर्गति नाशिनि । मां भक्तंमनुरक्तं च शत्रु ग्रस्तं कृपामयि ॥
विष्णु माये महाभागे नारायणि सनातनि । ब्रह्मस्वरुपे परमे नित्यान्द्स्वरुपिणि॥
त्वं च ब्रह्मादिदेवानामंम्बिके जगदम्बिके । त्वं साकारे च गुणतो निराकारे च निर्गु णात्॥
मायया पुरुषस्त्वं च मायया प्रकृतिः स्वयम् । तयोः परं ब्रह्म परं त्वं बिभर्ति सनातनि ॥
वेदानां जननि त्वं च सावित्री च परात्परा। वैकुण्ठे च महालाक्ष्मिः सर्वसंपत्स्वरुपिणी ॥
मर्त्यलक्ष्मीश्च क्षीरोदे कामिनी शेषशायीनः । स्वर्गेषु स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीश्च भूतले ॥
नागादिलक्ष्मीः पाताले गृहेषु गृहदेवता | सर्वशस्यस्वरूपा त्वं सर्वैश्वर्यविधायिनी ॥
रागाधिष्टातृदेवी त्वं ब्रह्मणश्च सरस्वती | प्राणानामधिदेवी त्वं कृष्णस्य परमात्मनः ॥
गोलोके च स्वयम् राधा श्रीकृष्णस्य वक्षसि | गोलोकाधिष्ठिता देवी वृन्दावनवने वने ॥
श्रीरासमण्डले रम्या वृन्दावनविनोदिनी | शतश्रुङ्गाधिदेवी त्वं नाम्ना चित्रवलीति च ||
दक्षकन्या कुत्र कल्पे कुत्र कल्पे च शैलजा | देवमातादितिस्त्वं च सर्वाधारा वसुन्धरा ||
त्वमेव गङ्गा तुलसि त्वं च स्वहा स्वधा सती | त्वदंशांशांशकलया सर्वदेवादि योषितः ||
स्त्रीरूपं चापिपुरुषं देवी त्वं च नपुंसकं | वृक्षाणां वृक्षरुपा त्वं सृष्टा चाङ्कुररूपिणी ||
वन्हौ च दाहिकाशक्तिर्जले शैत्य स्वरुपिणी | सूर्ये तेजः स्वरुपा च प्रभारूपा ||
गन्धरूपा च भूमौ च आकाशे शब्दरूपिणी | शोभास्वरुपा चन्द्रा च पद्म संघे च निश्चितं ||
सृष्टौ सृष्टिस्वरुपा च पालने परिपालिका | महामारी च संहारे जले च जलरुपिणी ||
क्षुत्वं दया त्वं निद्रा त्वं तृष्णा त्वं बुद्धिरूपिणी | तृष्टिस्त्वं चापि पुष्टिस्त्वं श्रद्धा त्वं च क्षमा स्वयं ||
शान्तिस्त्वं च स्वयं भ्रान्तिः कान्तिस्त्वं कीर्तिरेव च | लज्जा त्वं च तथा माया भुक्तिमुक्तिस्वरुपिणी ||
सर्वशक्तिस्वरुपा त्वं सर्वसंपत्प्रदायिनी | वेदेऽनिर्वचनीया त्वं त्वां न जानाति कश्चन ||
सहस्त्रवक्त्रस्त्वं स्तोतुं न च शक्तः सुरेश्वरि | वेदा न शक्ताः को विद्वान न च शक्ता सरस्वती ||
स्वयं विधाता शक्तो न न च विष्णुः सनातनः | किं स्तौमि पञ्चवक्त्रेण रणत्रस्तो महेश्वरि ||
कृपा कुरु महामाये मम शत्रुक्षयं कुरु |
इति श्रीब्रह्मवैवर्ते शिवकृतं दुर्गास्तोत्रं संपूर्णं | ( श्रीकृष्णजन्मखण्ड ८८ | १५ - ३५ १\२ )
No comments:
Post a Comment